Declension table of abhikruddha

Deva

MasculineSingularDualPlural
Nominativeabhikruddhaḥ abhikruddhau abhikruddhāḥ
Vocativeabhikruddha abhikruddhau abhikruddhāḥ
Accusativeabhikruddham abhikruddhau abhikruddhān
Instrumentalabhikruddhena abhikruddhābhyām abhikruddhaiḥ abhikruddhebhiḥ
Dativeabhikruddhāya abhikruddhābhyām abhikruddhebhyaḥ
Ablativeabhikruddhāt abhikruddhābhyām abhikruddhebhyaḥ
Genitiveabhikruddhasya abhikruddhayoḥ abhikruddhānām
Locativeabhikruddhe abhikruddhayoḥ abhikruddheṣu

Compound abhikruddha -

Adverb -abhikruddham -abhikruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria