Declension table of abhikramaṇa

Deva

NeuterSingularDualPlural
Nominativeabhikramaṇam abhikramaṇe abhikramaṇāni
Vocativeabhikramaṇa abhikramaṇe abhikramaṇāni
Accusativeabhikramaṇam abhikramaṇe abhikramaṇāni
Instrumentalabhikramaṇena abhikramaṇābhyām abhikramaṇaiḥ
Dativeabhikramaṇāya abhikramaṇābhyām abhikramaṇebhyaḥ
Ablativeabhikramaṇāt abhikramaṇābhyām abhikramaṇebhyaḥ
Genitiveabhikramaṇasya abhikramaṇayoḥ abhikramaṇānām
Locativeabhikramaṇe abhikramaṇayoḥ abhikramaṇeṣu

Compound abhikramaṇa -

Adverb -abhikramaṇam -abhikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria