Declension table of abhijña

Deva

MasculineSingularDualPlural
Nominativeabhijñaḥ abhijñau abhijñāḥ
Vocativeabhijña abhijñau abhijñāḥ
Accusativeabhijñam abhijñau abhijñān
Instrumentalabhijñena abhijñābhyām abhijñaiḥ
Dativeabhijñāya abhijñābhyām abhijñebhyaḥ
Ablativeabhijñāt abhijñābhyām abhijñebhyaḥ
Genitiveabhijñasya abhijñayoḥ abhijñānām
Locativeabhijñe abhijñayoḥ abhijñeṣu

Compound abhijña -

Adverb -abhijñam -abhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria