Declension table of abhijit

Deva

NeuterSingularDualPlural
Nominativeabhijit abhijitī abhijinti
Vocativeabhijit abhijitī abhijinti
Accusativeabhijit abhijitī abhijinti
Instrumentalabhijitā abhijidbhyām abhijidbhiḥ
Dativeabhijite abhijidbhyām abhijidbhyaḥ
Ablativeabhijitaḥ abhijidbhyām abhijidbhyaḥ
Genitiveabhijitaḥ abhijitoḥ abhijitām
Locativeabhijiti abhijitoḥ abhijitsu

Compound abhijit -

Adverb -abhijit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria