Declension table of abhijana

Deva

MasculineSingularDualPlural
Nominativeabhijanaḥ abhijanau abhijanāḥ
Vocativeabhijana abhijanau abhijanāḥ
Accusativeabhijanam abhijanau abhijanān
Instrumentalabhijanena abhijanābhyām abhijanaiḥ abhijanebhiḥ
Dativeabhijanāya abhijanābhyām abhijanebhyaḥ
Ablativeabhijanāt abhijanābhyām abhijanebhyaḥ
Genitiveabhijanasya abhijanayoḥ abhijanānām
Locativeabhijane abhijanayoḥ abhijaneṣu

Compound abhijana -

Adverb -abhijanam -abhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria