Declension table of abhītta

Deva

NeuterSingularDualPlural
Nominativeabhīttam abhītte abhīttāni
Vocativeabhītta abhītte abhīttāni
Accusativeabhīttam abhītte abhīttāni
Instrumentalabhīttena abhīttābhyām abhīttaiḥ
Dativeabhīttāya abhīttābhyām abhīttebhyaḥ
Ablativeabhīttāt abhīttābhyām abhīttebhyaḥ
Genitiveabhīttasya abhīttayoḥ abhīttānām
Locativeabhītte abhīttayoḥ abhītteṣu

Compound abhītta -

Adverb -abhīttam -abhīttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria