Declension table of abhītta

Deva

MasculineSingularDualPlural
Nominativeabhīttaḥ abhīttau abhīttāḥ
Vocativeabhītta abhīttau abhīttāḥ
Accusativeabhīttam abhīttau abhīttān
Instrumentalabhīttena abhīttābhyām abhīttaiḥ abhīttebhiḥ
Dativeabhīttāya abhīttābhyām abhīttebhyaḥ
Ablativeabhīttāt abhīttābhyām abhīttebhyaḥ
Genitiveabhīttasya abhīttayoḥ abhīttānām
Locativeabhītte abhīttayoḥ abhītteṣu

Compound abhītta -

Adverb -abhīttam -abhīttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria