Declension table of abhīpsu

Deva

NeuterSingularDualPlural
Nominativeabhīpsu abhīpsunī abhīpsūni
Vocativeabhīpsu abhīpsunī abhīpsūni
Accusativeabhīpsu abhīpsunī abhīpsūni
Instrumentalabhīpsunā abhīpsubhyām abhīpsubhiḥ
Dativeabhīpsune abhīpsubhyām abhīpsubhyaḥ
Ablativeabhīpsunaḥ abhīpsubhyām abhīpsubhyaḥ
Genitiveabhīpsunaḥ abhīpsunoḥ abhīpsūnām
Locativeabhīpsuni abhīpsunoḥ abhīpsuṣu

Compound abhīpsu -

Adverb -abhīpsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria