Declension table of abhīka_1

Deva

NeuterSingularDualPlural
Nominativeabhīkam abhīke abhīkāni
Vocativeabhīka abhīke abhīkāni
Accusativeabhīkam abhīke abhīkāni
Instrumentalabhīkena abhīkābhyām abhīkaiḥ
Dativeabhīkāya abhīkābhyām abhīkebhyaḥ
Ablativeabhīkāt abhīkābhyām abhīkebhyaḥ
Genitiveabhīkasya abhīkayoḥ abhīkānām
Locativeabhīke abhīkayoḥ abhīkeṣu

Compound abhīka -

Adverb -abhīkam -abhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria