Declension table of abhīkṣṇa

Deva

NeuterSingularDualPlural
Nominativeabhīkṣṇam abhīkṣṇe abhīkṣṇāni
Vocativeabhīkṣṇa abhīkṣṇe abhīkṣṇāni
Accusativeabhīkṣṇam abhīkṣṇe abhīkṣṇāni
Instrumentalabhīkṣṇena abhīkṣṇābhyām abhīkṣṇaiḥ
Dativeabhīkṣṇāya abhīkṣṇābhyām abhīkṣṇebhyaḥ
Ablativeabhīkṣṇāt abhīkṣṇābhyām abhīkṣṇebhyaḥ
Genitiveabhīkṣṇasya abhīkṣṇayoḥ abhīkṣṇānām
Locativeabhīkṣṇe abhīkṣṇayoḥ abhīkṣṇeṣu

Compound abhīkṣṇa -

Adverb -abhīkṣṇam -abhīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria