Declension table of abhīṣṭadevatā

Deva

FeminineSingularDualPlural
Nominativeabhīṣṭadevatā abhīṣṭadevate abhīṣṭadevatāḥ
Vocativeabhīṣṭadevate abhīṣṭadevate abhīṣṭadevatāḥ
Accusativeabhīṣṭadevatām abhīṣṭadevate abhīṣṭadevatāḥ
Instrumentalabhīṣṭadevatayā abhīṣṭadevatābhyām abhīṣṭadevatābhiḥ
Dativeabhīṣṭadevatāyai abhīṣṭadevatābhyām abhīṣṭadevatābhyaḥ
Ablativeabhīṣṭadevatāyāḥ abhīṣṭadevatābhyām abhīṣṭadevatābhyaḥ
Genitiveabhīṣṭadevatāyāḥ abhīṣṭadevatayoḥ abhīṣṭadevatānām
Locativeabhīṣṭadevatāyām abhīṣṭadevatayoḥ abhīṣṭadevatāsu

Adverb -abhīṣṭadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria