Declension table of abhīṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhīṣṭaḥ abhīṣṭau abhīṣṭāḥ
Vocativeabhīṣṭa abhīṣṭau abhīṣṭāḥ
Accusativeabhīṣṭam abhīṣṭau abhīṣṭān
Instrumentalabhīṣṭena abhīṣṭābhyām abhīṣṭaiḥ abhīṣṭebhiḥ
Dativeabhīṣṭāya abhīṣṭābhyām abhīṣṭebhyaḥ
Ablativeabhīṣṭāt abhīṣṭābhyām abhīṣṭebhyaḥ
Genitiveabhīṣṭasya abhīṣṭayoḥ abhīṣṭānām
Locativeabhīṣṭe abhīṣṭayoḥ abhīṣṭeṣu

Compound abhīṣṭa -

Adverb -abhīṣṭam -abhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria