Declension table of abhihitatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhihitatvam | abhihitatve | abhihitatvāni |
Vocative | abhihitatva | abhihitatve | abhihitatvāni |
Accusative | abhihitatvam | abhihitatve | abhihitatvāni |
Instrumental | abhihitatvena | abhihitatvābhyām | abhihitatvaiḥ |
Dative | abhihitatvāya | abhihitatvābhyām | abhihitatvebhyaḥ |
Ablative | abhihitatvāt | abhihitatvābhyām | abhihitatvebhyaḥ |
Genitive | abhihitatvasya | abhihitatvayoḥ | abhihitatvānām |
Locative | abhihitatve | abhihitatvayoḥ | abhihitatveṣu |