Declension table of abhihitānvayavāda

Deva

MasculineSingularDualPlural
Nominativeabhihitānvayavādaḥ abhihitānvayavādau abhihitānvayavādāḥ
Vocativeabhihitānvayavāda abhihitānvayavādau abhihitānvayavādāḥ
Accusativeabhihitānvayavādam abhihitānvayavādau abhihitānvayavādān
Instrumentalabhihitānvayavādena abhihitānvayavādābhyām abhihitānvayavādaiḥ abhihitānvayavādebhiḥ
Dativeabhihitānvayavādāya abhihitānvayavādābhyām abhihitānvayavādebhyaḥ
Ablativeabhihitānvayavādāt abhihitānvayavādābhyām abhihitānvayavādebhyaḥ
Genitiveabhihitānvayavādasya abhihitānvayavādayoḥ abhihitānvayavādānām
Locativeabhihitānvayavāde abhihitānvayavādayoḥ abhihitānvayavādeṣu

Compound abhihitānvayavāda -

Adverb -abhihitānvayavādam -abhihitānvayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria