Declension table of abhihita

Deva

MasculineSingularDualPlural
Nominativeabhihitaḥ abhihitau abhihitāḥ
Vocativeabhihita abhihitau abhihitāḥ
Accusativeabhihitam abhihitau abhihitān
Instrumentalabhihitena abhihitābhyām abhihitaiḥ abhihitebhiḥ
Dativeabhihitāya abhihitābhyām abhihitebhyaḥ
Ablativeabhihitāt abhihitābhyām abhihitebhyaḥ
Genitiveabhihitasya abhihitayoḥ abhihitānām
Locativeabhihite abhihitayoḥ abhihiteṣu

Compound abhihita -

Adverb -abhihitam -abhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria