Declension table of abhihāsa

Deva

MasculineSingularDualPlural
Nominativeabhihāsaḥ abhihāsau abhihāsāḥ
Vocativeabhihāsa abhihāsau abhihāsāḥ
Accusativeabhihāsam abhihāsau abhihāsān
Instrumentalabhihāsena abhihāsābhyām abhihāsaiḥ abhihāsebhiḥ
Dativeabhihāsāya abhihāsābhyām abhihāsebhyaḥ
Ablativeabhihāsāt abhihāsābhyām abhihāsebhyaḥ
Genitiveabhihāsasya abhihāsayoḥ abhihāsānām
Locativeabhihāse abhihāsayoḥ abhihāseṣu

Compound abhihāsa -

Adverb -abhihāsam -abhihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria