Declension table of abhigrāhita

Deva

NeuterSingularDualPlural
Nominativeabhigrāhitam abhigrāhite abhigrāhitāni
Vocativeabhigrāhita abhigrāhite abhigrāhitāni
Accusativeabhigrāhitam abhigrāhite abhigrāhitāni
Instrumentalabhigrāhitena abhigrāhitābhyām abhigrāhitaiḥ
Dativeabhigrāhitāya abhigrāhitābhyām abhigrāhitebhyaḥ
Ablativeabhigrāhitāt abhigrāhitābhyām abhigrāhitebhyaḥ
Genitiveabhigrāhitasya abhigrāhitayoḥ abhigrāhitānām
Locativeabhigrāhite abhigrāhitayoḥ abhigrāhiteṣu

Compound abhigrāhita -

Adverb -abhigrāhitam -abhigrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria