Declension table of abhigamana

Deva

NeuterSingularDualPlural
Nominativeabhigamanam abhigamane abhigamanāni
Vocativeabhigamana abhigamane abhigamanāni
Accusativeabhigamanam abhigamane abhigamanāni
Instrumentalabhigamanena abhigamanābhyām abhigamanaiḥ
Dativeabhigamanāya abhigamanābhyām abhigamanebhyaḥ
Ablativeabhigamanāt abhigamanābhyām abhigamanebhyaḥ
Genitiveabhigamanasya abhigamanayoḥ abhigamanānām
Locativeabhigamane abhigamanayoḥ abhigamaneṣu

Compound abhigamana -

Adverb -abhigamanam -abhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria