Declension table of abhigṛhīta

Deva

NeuterSingularDualPlural
Nominativeabhigṛhītam abhigṛhīte abhigṛhītāni
Vocativeabhigṛhīta abhigṛhīte abhigṛhītāni
Accusativeabhigṛhītam abhigṛhīte abhigṛhītāni
Instrumentalabhigṛhītena abhigṛhītābhyām abhigṛhītaiḥ
Dativeabhigṛhītāya abhigṛhītābhyām abhigṛhītebhyaḥ
Ablativeabhigṛhītāt abhigṛhītābhyām abhigṛhītebhyaḥ
Genitiveabhigṛhītasya abhigṛhītayoḥ abhigṛhītānām
Locativeabhigṛhīte abhigṛhītayoḥ abhigṛhīteṣu

Compound abhigṛhīta -

Adverb -abhigṛhītam -abhigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria