Declension table of abhigṛhīta

Deva

MasculineSingularDualPlural
Nominativeabhigṛhītaḥ abhigṛhītau abhigṛhītāḥ
Vocativeabhigṛhīta abhigṛhītau abhigṛhītāḥ
Accusativeabhigṛhītam abhigṛhītau abhigṛhītān
Instrumentalabhigṛhītena abhigṛhītābhyām abhigṛhītaiḥ
Dativeabhigṛhītāya abhigṛhītābhyām abhigṛhītebhyaḥ
Ablativeabhigṛhītāt abhigṛhītābhyām abhigṛhītebhyaḥ
Genitiveabhigṛhītasya abhigṛhītayoḥ abhigṛhītānām
Locativeabhigṛhīte abhigṛhītayoḥ abhigṛhīteṣu

Compound abhigṛhīta -

Adverb -abhigṛhītam -abhigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria