Declension table of abhidheya

Deva

MasculineSingularDualPlural
Nominativeabhidheyaḥ abhidheyau abhidheyāḥ
Vocativeabhidheya abhidheyau abhidheyāḥ
Accusativeabhidheyam abhidheyau abhidheyān
Instrumentalabhidheyena abhidheyābhyām abhidheyaiḥ abhidheyebhiḥ
Dativeabhidheyāya abhidheyābhyām abhidheyebhyaḥ
Ablativeabhidheyāt abhidheyābhyām abhidheyebhyaḥ
Genitiveabhidheyasya abhidheyayoḥ abhidheyānām
Locativeabhidheye abhidheyayoḥ abhidheyeṣu

Compound abhidheya -

Adverb -abhidheyam -abhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria