Declension table of abhidharmasamuccaya

Deva

MasculineSingularDualPlural
Nominativeabhidharmasamuccayaḥ abhidharmasamuccayau abhidharmasamuccayāḥ
Vocativeabhidharmasamuccaya abhidharmasamuccayau abhidharmasamuccayāḥ
Accusativeabhidharmasamuccayam abhidharmasamuccayau abhidharmasamuccayān
Instrumentalabhidharmasamuccayena abhidharmasamuccayābhyām abhidharmasamuccayaiḥ abhidharmasamuccayebhiḥ
Dativeabhidharmasamuccayāya abhidharmasamuccayābhyām abhidharmasamuccayebhyaḥ
Ablativeabhidharmasamuccayāt abhidharmasamuccayābhyām abhidharmasamuccayebhyaḥ
Genitiveabhidharmasamuccayasya abhidharmasamuccayayoḥ abhidharmasamuccayānām
Locativeabhidharmasamuccaye abhidharmasamuccayayoḥ abhidharmasamuccayeṣu

Compound abhidharmasamuccaya -

Adverb -abhidharmasamuccayam -abhidharmasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria