Declension table of abhidharmakośaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhidharmakośaḥ | abhidharmakośau | abhidharmakośāḥ |
Vocative | abhidharmakośa | abhidharmakośau | abhidharmakośāḥ |
Accusative | abhidharmakośam | abhidharmakośau | abhidharmakośān |
Instrumental | abhidharmakośena | abhidharmakośābhyām | abhidharmakośaiḥ abhidharmakośebhiḥ |
Dative | abhidharmakośāya | abhidharmakośābhyām | abhidharmakośebhyaḥ |
Ablative | abhidharmakośāt | abhidharmakośābhyām | abhidharmakośebhyaḥ |
Genitive | abhidharmakośasya | abhidharmakośayoḥ | abhidharmakośānām |
Locative | abhidharmakośe | abhidharmakośayoḥ | abhidharmakośeṣu |