Declension table of abhidhāvṛttimātṛkā

Deva

FeminineSingularDualPlural
Nominativeabhidhāvṛttimātṛkā abhidhāvṛttimātṛke abhidhāvṛttimātṛkāḥ
Vocativeabhidhāvṛttimātṛke abhidhāvṛttimātṛke abhidhāvṛttimātṛkāḥ
Accusativeabhidhāvṛttimātṛkām abhidhāvṛttimātṛke abhidhāvṛttimātṛkāḥ
Instrumentalabhidhāvṛttimātṛkayā abhidhāvṛttimātṛkābhyām abhidhāvṛttimātṛkābhiḥ
Dativeabhidhāvṛttimātṛkāyai abhidhāvṛttimātṛkābhyām abhidhāvṛttimātṛkābhyaḥ
Ablativeabhidhāvṛttimātṛkāyāḥ abhidhāvṛttimātṛkābhyām abhidhāvṛttimātṛkābhyaḥ
Genitiveabhidhāvṛttimātṛkāyāḥ abhidhāvṛttimātṛkayoḥ abhidhāvṛttimātṛkāṇām
Locativeabhidhāvṛttimātṛkāyām abhidhāvṛttimātṛkayoḥ abhidhāvṛttimātṛkāsu

Adverb -abhidhāvṛttimātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria