Declension table of abhidhārtha

Deva

MasculineSingularDualPlural
Nominativeabhidhārthaḥ abhidhārthau abhidhārthāḥ
Vocativeabhidhārtha abhidhārthau abhidhārthāḥ
Accusativeabhidhārtham abhidhārthau abhidhārthān
Instrumentalabhidhārthena abhidhārthābhyām abhidhārthaiḥ abhidhārthebhiḥ
Dativeabhidhārthāya abhidhārthābhyām abhidhārthebhyaḥ
Ablativeabhidhārthāt abhidhārthābhyām abhidhārthebhyaḥ
Genitiveabhidhārthasya abhidhārthayoḥ abhidhārthānām
Locativeabhidhārthe abhidhārthayoḥ abhidhārtheṣu

Compound abhidhārtha -

Adverb -abhidhārtham -abhidhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria