Declension table of abhidhā_2

Deva

FeminineSingularDualPlural
Nominativeabhidhā abhidhe abhidhāḥ
Vocativeabhidhe abhidhe abhidhāḥ
Accusativeabhidhām abhidhe abhidhāḥ
Instrumentalabhidhayā abhidhābhyām abhidhābhiḥ
Dativeabhidhāyai abhidhābhyām abhidhābhyaḥ
Ablativeabhidhāyāḥ abhidhābhyām abhidhābhyaḥ
Genitiveabhidhāyāḥ abhidhayoḥ abhidhānām
Locativeabhidhāyām abhidhayoḥ abhidhāsu

Adverb -abhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria