Declension table of abhicārin

Deva

NeuterSingularDualPlural
Nominativeabhicāri abhicāriṇī abhicārīṇi
Vocativeabhicārin abhicāri abhicāriṇī abhicārīṇi
Accusativeabhicāri abhicāriṇī abhicārīṇi
Instrumentalabhicāriṇā abhicāribhyām abhicāribhiḥ
Dativeabhicāriṇe abhicāribhyām abhicāribhyaḥ
Ablativeabhicāriṇaḥ abhicāribhyām abhicāribhyaḥ
Genitiveabhicāriṇaḥ abhicāriṇoḥ abhicāriṇām
Locativeabhicāriṇi abhicāriṇoḥ abhicāriṣu

Compound abhicāri -

Adverb -abhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria