Declension table of abhibhūti

Deva

FeminineSingularDualPlural
Nominativeabhibhūtiḥ abhibhūtī abhibhūtayaḥ
Vocativeabhibhūte abhibhūtī abhibhūtayaḥ
Accusativeabhibhūtim abhibhūtī abhibhūtīḥ
Instrumentalabhibhūtyā abhibhūtibhyām abhibhūtibhiḥ
Dativeabhibhūtyai abhibhūtaye abhibhūtibhyām abhibhūtibhyaḥ
Ablativeabhibhūtyāḥ abhibhūteḥ abhibhūtibhyām abhibhūtibhyaḥ
Genitiveabhibhūtyāḥ abhibhūteḥ abhibhūtyoḥ abhibhūtīnām
Locativeabhibhūtyām abhibhūtau abhibhūtyoḥ abhibhūtiṣu

Compound abhibhūti -

Adverb -abhibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria