Declension table of abhibhūta

Deva

NeuterSingularDualPlural
Nominativeabhibhūtam abhibhūte abhibhūtāni
Vocativeabhibhūta abhibhūte abhibhūtāni
Accusativeabhibhūtam abhibhūte abhibhūtāni
Instrumentalabhibhūtena abhibhūtābhyām abhibhūtaiḥ
Dativeabhibhūtāya abhibhūtābhyām abhibhūtebhyaḥ
Ablativeabhibhūtāt abhibhūtābhyām abhibhūtebhyaḥ
Genitiveabhibhūtasya abhibhūtayoḥ abhibhūtānām
Locativeabhibhūte abhibhūtayoḥ abhibhūteṣu

Compound abhibhūta -

Adverb -abhibhūtam -abhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria