Declension table of abhibhava

Deva

NeuterSingularDualPlural
Nominativeabhibhavam abhibhave abhibhavāni
Vocativeabhibhava abhibhave abhibhavāni
Accusativeabhibhavam abhibhave abhibhavāni
Instrumentalabhibhavena abhibhavābhyām abhibhavaiḥ
Dativeabhibhavāya abhibhavābhyām abhibhavebhyaḥ
Ablativeabhibhavāt abhibhavābhyām abhibhavebhyaḥ
Genitiveabhibhavasya abhibhavayoḥ abhibhavānām
Locativeabhibhave abhibhavayoḥ abhibhaveṣu

Compound abhibhava -

Adverb -abhibhavam -abhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria