सुबन्तावली
अभि
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
अभिः
अभी
अभयः
सम्बोधनम्
अभे
अभी
अभयः
द्वितीया
अभिम्
अभी
अभीन्
तृतीया
अभिना
अभिभ्याम्
अभिभिः
चतुर्थी
अभये
अभिभ्याम्
अभिभ्यः
पञ्चमी
अभेः
अभिभ्याम्
अभिभ्यः
षष्ठी
अभेः
अभ्योः
अभीनाम्
सप्तमी
अभौ
अभ्योः
अभिषु
समास
अभि
॰
अव्यय
॰अभि
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023