Declension table of abhiṣyandin

Deva

MasculineSingularDualPlural
Nominativeabhiṣyandī abhiṣyandinau abhiṣyandinaḥ
Vocativeabhiṣyandin abhiṣyandinau abhiṣyandinaḥ
Accusativeabhiṣyandinam abhiṣyandinau abhiṣyandinaḥ
Instrumentalabhiṣyandinā abhiṣyandibhyām abhiṣyandibhiḥ
Dativeabhiṣyandine abhiṣyandibhyām abhiṣyandibhyaḥ
Ablativeabhiṣyandinaḥ abhiṣyandibhyām abhiṣyandibhyaḥ
Genitiveabhiṣyandinaḥ abhiṣyandinoḥ abhiṣyandinām
Locativeabhiṣyandini abhiṣyandinoḥ abhiṣyandiṣu

Compound abhiṣyandi -

Adverb -abhiṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria