Declension table of ?abhiṣyandiṇī

Deva

FeminineSingularDualPlural
Nominativeabhiṣyandiṇī abhiṣyandiṇyau abhiṣyandiṇyaḥ
Vocativeabhiṣyandiṇi abhiṣyandiṇyau abhiṣyandiṇyaḥ
Accusativeabhiṣyandiṇīm abhiṣyandiṇyau abhiṣyandiṇīḥ
Instrumentalabhiṣyandiṇyā abhiṣyandiṇībhyām abhiṣyandiṇībhiḥ
Dativeabhiṣyandiṇyai abhiṣyandiṇībhyām abhiṣyandiṇībhyaḥ
Ablativeabhiṣyandiṇyāḥ abhiṣyandiṇībhyām abhiṣyandiṇībhyaḥ
Genitiveabhiṣyandiṇyāḥ abhiṣyandiṇyoḥ abhiṣyandiṇīnām
Locativeabhiṣyandiṇyām abhiṣyandiṇyoḥ abhiṣyandiṇīṣu

Compound abhiṣyandiṇi - abhiṣyandiṇī -

Adverb -abhiṣyandiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria