सुबन्तावली ?अभिष्यन्दिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअभिष्यन्दिणी अभिष्यन्दिण्यौ अभिष्यन्दिण्यः
सम्बोधनम्अभिष्यन्दिणि अभिष्यन्दिण्यौ अभिष्यन्दिण्यः
द्वितीयाअभिष्यन्दिणीम् अभिष्यन्दिण्यौ अभिष्यन्दिणीः
तृतीयाअभिष्यन्दिण्या अभिष्यन्दिणीभ्याम् अभिष्यन्दिणीभिः
चतुर्थीअभिष्यन्दिण्यै अभिष्यन्दिणीभ्याम् अभिष्यन्दिणीभ्यः
पञ्चमीअभिष्यन्दिण्याः अभिष्यन्दिणीभ्याम् अभिष्यन्दिणीभ्यः
षष्ठीअभिष्यन्दिण्याः अभिष्यन्दिण्योः अभिष्यन्दिणीनाम्
सप्तमीअभिष्यन्दिण्याम् अभिष्यन्दिण्योः अभिष्यन्दिणीषु

समास अभिष्यन्दिणि अभिष्यन्दिणी

अव्यय ॰अभिष्यन्दिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria