Declension table of abhiṣvaṅgin

Deva

MasculineSingularDualPlural
Nominativeabhiṣvaṅgī abhiṣvaṅgiṇau abhiṣvaṅgiṇaḥ
Vocativeabhiṣvaṅgin abhiṣvaṅgiṇau abhiṣvaṅgiṇaḥ
Accusativeabhiṣvaṅgiṇam abhiṣvaṅgiṇau abhiṣvaṅgiṇaḥ
Instrumentalabhiṣvaṅgiṇā abhiṣvaṅgibhyām abhiṣvaṅgibhiḥ
Dativeabhiṣvaṅgiṇe abhiṣvaṅgibhyām abhiṣvaṅgibhyaḥ
Ablativeabhiṣvaṅgiṇaḥ abhiṣvaṅgibhyām abhiṣvaṅgibhyaḥ
Genitiveabhiṣvaṅgiṇaḥ abhiṣvaṅgiṇoḥ abhiṣvaṅgiṇām
Locativeabhiṣvaṅgiṇi abhiṣvaṅgiṇoḥ abhiṣvaṅgiṣu

Compound abhiṣvaṅgi -

Adverb -abhiṣvaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria