Declension table of abhiṣvaṅga

Deva

MasculineSingularDualPlural
Nominativeabhiṣvaṅgaḥ abhiṣvaṅgau abhiṣvaṅgāḥ
Vocativeabhiṣvaṅga abhiṣvaṅgau abhiṣvaṅgāḥ
Accusativeabhiṣvaṅgam abhiṣvaṅgau abhiṣvaṅgān
Instrumentalabhiṣvaṅgeṇa abhiṣvaṅgābhyām abhiṣvaṅgaiḥ abhiṣvaṅgebhiḥ
Dativeabhiṣvaṅgāya abhiṣvaṅgābhyām abhiṣvaṅgebhyaḥ
Ablativeabhiṣvaṅgāt abhiṣvaṅgābhyām abhiṣvaṅgebhyaḥ
Genitiveabhiṣvaṅgasya abhiṣvaṅgayoḥ abhiṣvaṅgāṇām
Locativeabhiṣvaṅge abhiṣvaṅgayoḥ abhiṣvaṅgeṣu

Compound abhiṣvaṅga -

Adverb -abhiṣvaṅgam -abhiṣvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria