Declension table of abhiṣekavidhi

Deva

MasculineSingularDualPlural
Nominativeabhiṣekavidhiḥ abhiṣekavidhī abhiṣekavidhayaḥ
Vocativeabhiṣekavidhe abhiṣekavidhī abhiṣekavidhayaḥ
Accusativeabhiṣekavidhim abhiṣekavidhī abhiṣekavidhīn
Instrumentalabhiṣekavidhinā abhiṣekavidhibhyām abhiṣekavidhibhiḥ
Dativeabhiṣekavidhaye abhiṣekavidhibhyām abhiṣekavidhibhyaḥ
Ablativeabhiṣekavidheḥ abhiṣekavidhibhyām abhiṣekavidhibhyaḥ
Genitiveabhiṣekavidheḥ abhiṣekavidhyoḥ abhiṣekavidhīnām
Locativeabhiṣekavidhau abhiṣekavidhyoḥ abhiṣekavidhiṣu

Compound abhiṣekavidhi -

Adverb -abhiṣekavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria