Declension table of abhiṣecanīya

Deva

NeuterSingularDualPlural
Nominativeabhiṣecanīyam abhiṣecanīye abhiṣecanīyāni
Vocativeabhiṣecanīya abhiṣecanīye abhiṣecanīyāni
Accusativeabhiṣecanīyam abhiṣecanīye abhiṣecanīyāni
Instrumentalabhiṣecanīyena abhiṣecanīyābhyām abhiṣecanīyaiḥ
Dativeabhiṣecanīyāya abhiṣecanīyābhyām abhiṣecanīyebhyaḥ
Ablativeabhiṣecanīyāt abhiṣecanīyābhyām abhiṣecanīyebhyaḥ
Genitiveabhiṣecanīyasya abhiṣecanīyayoḥ abhiṣecanīyānām
Locativeabhiṣecanīye abhiṣecanīyayoḥ abhiṣecanīyeṣu

Compound abhiṣecanīya -

Adverb -abhiṣecanīyam -abhiṣecanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria