Declension table of abhiṣecana

Deva

NeuterSingularDualPlural
Nominativeabhiṣecanam abhiṣecane abhiṣecanāni
Vocativeabhiṣecana abhiṣecane abhiṣecanāni
Accusativeabhiṣecanam abhiṣecane abhiṣecanāni
Instrumentalabhiṣecanena abhiṣecanābhyām abhiṣecanaiḥ
Dativeabhiṣecanāya abhiṣecanābhyām abhiṣecanebhyaḥ
Ablativeabhiṣecanāt abhiṣecanābhyām abhiṣecanebhyaḥ
Genitiveabhiṣecanasya abhiṣecanayoḥ abhiṣecanānām
Locativeabhiṣecane abhiṣecanayoḥ abhiṣecaneṣu

Compound abhiṣecana -

Adverb -abhiṣecanam -abhiṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria