Declension table of abhiṣava

Deva

MasculineSingularDualPlural
Nominativeabhiṣavaḥ abhiṣavau abhiṣavāḥ
Vocativeabhiṣava abhiṣavau abhiṣavāḥ
Accusativeabhiṣavam abhiṣavau abhiṣavān
Instrumentalabhiṣaveṇa abhiṣavābhyām abhiṣavaiḥ abhiṣavebhiḥ
Dativeabhiṣavāya abhiṣavābhyām abhiṣavebhyaḥ
Ablativeabhiṣavāt abhiṣavābhyām abhiṣavebhyaḥ
Genitiveabhiṣavasya abhiṣavayoḥ abhiṣavāṇām
Locativeabhiṣave abhiṣavayoḥ abhiṣaveṣu

Compound abhiṣava -

Adverb -abhiṣavam -abhiṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria