Declension table of ?abhiṣṭuvatā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭuvatā abhiṣṭuvate abhiṣṭuvatāḥ
Vocativeabhiṣṭuvate abhiṣṭuvate abhiṣṭuvatāḥ
Accusativeabhiṣṭuvatām abhiṣṭuvate abhiṣṭuvatāḥ
Instrumentalabhiṣṭuvatayā abhiṣṭuvatābhyām abhiṣṭuvatābhiḥ
Dativeabhiṣṭuvatāyai abhiṣṭuvatābhyām abhiṣṭuvatābhyaḥ
Ablativeabhiṣṭuvatāyāḥ abhiṣṭuvatābhyām abhiṣṭuvatābhyaḥ
Genitiveabhiṣṭuvatāyāḥ abhiṣṭuvatayoḥ abhiṣṭuvatānām
Locativeabhiṣṭuvatāyām abhiṣṭuvatayoḥ abhiṣṭuvatāsu

Adverb -abhiṣṭuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria