सुबन्तावली अभिष्टुवताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभिष्टुवता | अभिष्टुवते | अभिष्टुवताः |
सम्बोधनम् | अभिष्टुवते | अभिष्टुवते | अभिष्टुवताः |
द्वितीया | अभिष्टुवताम् | अभिष्टुवते | अभिष्टुवताः |
तृतीया | अभिष्टुवतया | अभिष्टुवताभ्याम् | अभिष्टुवताभिः |
चतुर्थी | अभिष्टुवतायै | अभिष्टुवताभ्याम् | अभिष्टुवताभ्यः |
पञ्चमी | अभिष्टुवतायाः | अभिष्टुवताभ्याम् | अभिष्टुवताभ्यः |
षष्ठी | अभिष्टुवतायाः | अभिष्टुवतयोः | अभिष्टुवतानाम् |
सप्तमी | अभिष्टुवतायाम् | अभिष्टुवतयोः | अभिष्टुवतासु |