Declension table of abhiṣṭuta

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭutaḥ abhiṣṭutau abhiṣṭutāḥ
Vocativeabhiṣṭuta abhiṣṭutau abhiṣṭutāḥ
Accusativeabhiṣṭutam abhiṣṭutau abhiṣṭutān
Instrumentalabhiṣṭutena abhiṣṭutābhyām abhiṣṭutaiḥ abhiṣṭutebhiḥ
Dativeabhiṣṭutāya abhiṣṭutābhyām abhiṣṭutebhyaḥ
Ablativeabhiṣṭutāt abhiṣṭutābhyām abhiṣṭutebhyaḥ
Genitiveabhiṣṭutasya abhiṣṭutayoḥ abhiṣṭutānām
Locativeabhiṣṭute abhiṣṭutayoḥ abhiṣṭuteṣu

Compound abhiṣṭuta -

Adverb -abhiṣṭutam -abhiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria