Declension table of abhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭhitaḥ abhiṣṭhitau abhiṣṭhitāḥ
Vocativeabhiṣṭhita abhiṣṭhitau abhiṣṭhitāḥ
Accusativeabhiṣṭhitam abhiṣṭhitau abhiṣṭhitān
Instrumentalabhiṣṭhitena abhiṣṭhitābhyām abhiṣṭhitaiḥ abhiṣṭhitebhiḥ
Dativeabhiṣṭhitāya abhiṣṭhitābhyām abhiṣṭhitebhyaḥ
Ablativeabhiṣṭhitāt abhiṣṭhitābhyām abhiṣṭhitebhyaḥ
Genitiveabhiṣṭhitasya abhiṣṭhitayoḥ abhiṣṭhitānām
Locativeabhiṣṭhite abhiṣṭhitayoḥ abhiṣṭhiteṣu

Compound abhiṣṭhita -

Adverb -abhiṣṭhitam -abhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria