Declension table of abhiṣṭava

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭavaḥ abhiṣṭavau abhiṣṭavāḥ
Vocativeabhiṣṭava abhiṣṭavau abhiṣṭavāḥ
Accusativeabhiṣṭavam abhiṣṭavau abhiṣṭavān
Instrumentalabhiṣṭavena abhiṣṭavābhyām abhiṣṭavaiḥ abhiṣṭavebhiḥ
Dativeabhiṣṭavāya abhiṣṭavābhyām abhiṣṭavebhyaḥ
Ablativeabhiṣṭavāt abhiṣṭavābhyām abhiṣṭavebhyaḥ
Genitiveabhiṣṭavasya abhiṣṭavayoḥ abhiṣṭavānām
Locativeabhiṣṭave abhiṣṭavayoḥ abhiṣṭaveṣu

Compound abhiṣṭava -

Adverb -abhiṣṭavam -abhiṣṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria