Declension table of abhedavākya

Deva

NeuterSingularDualPlural
Nominativeabhedavākyam abhedavākye abhedavākyāni
Vocativeabhedavākya abhedavākye abhedavākyāni
Accusativeabhedavākyam abhedavākye abhedavākyāni
Instrumentalabhedavākyena abhedavākyābhyām abhedavākyaiḥ
Dativeabhedavākyāya abhedavākyābhyām abhedavākyebhyaḥ
Ablativeabhedavākyāt abhedavākyābhyām abhedavākyebhyaḥ
Genitiveabhedavākyasya abhedavākyayoḥ abhedavākyānām
Locativeabhedavākye abhedavākyayoḥ abhedavākyeṣu

Compound abhedavākya -

Adverb -abhedavākyam -abhedavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria