Declension table of abhedānanda

Deva

MasculineSingularDualPlural
Nominativeabhedānandaḥ abhedānandau abhedānandāḥ
Vocativeabhedānanda abhedānandau abhedānandāḥ
Accusativeabhedānandam abhedānandau abhedānandān
Instrumentalabhedānandena abhedānandābhyām abhedānandaiḥ abhedānandebhiḥ
Dativeabhedānandāya abhedānandābhyām abhedānandebhyaḥ
Ablativeabhedānandāt abhedānandābhyām abhedānandebhyaḥ
Genitiveabhedānandasya abhedānandayoḥ abhedānandānām
Locativeabhedānande abhedānandayoḥ abhedānandeṣu

Compound abhedānanda -

Adverb -abhedānandam -abhedānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria