Declension table of abhayavana

Deva

NeuterSingularDualPlural
Nominativeabhayavanam abhayavane abhayavanāni
Vocativeabhayavana abhayavane abhayavanāni
Accusativeabhayavanam abhayavane abhayavanāni
Instrumentalabhayavanena abhayavanābhyām abhayavanaiḥ
Dativeabhayavanāya abhayavanābhyām abhayavanebhyaḥ
Ablativeabhayavanāt abhayavanābhyām abhayavanebhyaḥ
Genitiveabhayavanasya abhayavanayoḥ abhayavanānām
Locativeabhayavane abhayavanayoḥ abhayavaneṣu

Compound abhayavana -

Adverb -abhayavanam -abhayavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria