Declension table of abhayākaragupta

Deva

MasculineSingularDualPlural
Nominativeabhayākaraguptaḥ abhayākaraguptau abhayākaraguptāḥ
Vocativeabhayākaragupta abhayākaraguptau abhayākaraguptāḥ
Accusativeabhayākaraguptam abhayākaraguptau abhayākaraguptān
Instrumentalabhayākaraguptena abhayākaraguptābhyām abhayākaraguptaiḥ abhayākaraguptebhiḥ
Dativeabhayākaraguptāya abhayākaraguptābhyām abhayākaraguptebhyaḥ
Ablativeabhayākaraguptāt abhayākaraguptābhyām abhayākaraguptebhyaḥ
Genitiveabhayākaraguptasya abhayākaraguptayoḥ abhayākaraguptānām
Locativeabhayākaragupte abhayākaraguptayoḥ abhayākaragupteṣu

Compound abhayākaragupta -

Adverb -abhayākaraguptam -abhayākaraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria