Declension table of abhayaṅkṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhayaṅkṛt | abhayaṅkṛtī | abhayaṅkṛnti |
Vocative | abhayaṅkṛt | abhayaṅkṛtī | abhayaṅkṛnti |
Accusative | abhayaṅkṛt | abhayaṅkṛtī | abhayaṅkṛnti |
Instrumental | abhayaṅkṛtā | abhayaṅkṛdbhyām | abhayaṅkṛdbhiḥ |
Dative | abhayaṅkṛte | abhayaṅkṛdbhyām | abhayaṅkṛdbhyaḥ |
Ablative | abhayaṅkṛtaḥ | abhayaṅkṛdbhyām | abhayaṅkṛdbhyaḥ |
Genitive | abhayaṅkṛtaḥ | abhayaṅkṛtoḥ | abhayaṅkṛtām |
Locative | abhayaṅkṛti | abhayaṅkṛtoḥ | abhayaṅkṛtsu |